वैतण्डिक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैतण्डिकः
वैतण्डिकौ
वैतण्डिकाः
సంబోధన
वैतण्डिक
वैतण्डिकौ
वैतण्डिकाः
ద్వితీయా
वैतण्डिकम्
वैतण्डिकौ
वैतण्डिकान्
తృతీయా
वैतण्डिकेन
वैतण्डिकाभ्याम्
वैतण्डिकैः
చతుర్థీ
वैतण्डिकाय
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
పంచమీ
वैतण्डिकात् / वैतण्डिकाद्
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
షష్ఠీ
वैतण्डिकस्य
वैतण्डिकयोः
वैतण्डिकानाम्
సప్తమీ
वैतण्डिके
वैतण्डिकयोः
वैतण्डिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैतण्डिकः
वैतण्डिकौ
वैतण्डिकाः
సంబోధన
वैतण्डिक
वैतण्डिकौ
वैतण्डिकाः
ద్వితీయా
वैतण्डिकम्
वैतण्डिकौ
वैतण्डिकान्
తృతీయా
वैतण्डिकेन
वैतण्डिकाभ्याम्
वैतण्डिकैः
చతుర్థీ
वैतण्डिकाय
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
పంచమీ
वैतण्डिकात् / वैतण्डिकाद्
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
షష్ఠీ
वैतण्डिकस्य
वैतण्डिकयोः
वैतण्डिकानाम्
సప్తమీ
वैतण्डिके
वैतण्डिकयोः
वैतण्डिकेषु


ఇతరులు