Declension of वैणुक

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैणुकः
वैणुकौ
वैणुकाः
Vocative
वैणुक
वैणुकौ
वैणुकाः
Accusative
वैणुकम्
वैणुकौ
वैणुकान्
Instrumental
वैणुकेन
वैणुकाभ्याम्
वैणुकैः
Dative
वैणुकाय
वैणुकाभ्याम्
वैणुकेभ्यः
Ablative
वैणुकात् / वैणुकाद्
वैणुकाभ्याम्
वैणुकेभ्यः
Genitive
वैणुकस्य
वैणुकयोः
वैणुकानाम्
Locative
वैणुके
वैणुकयोः
वैणुकेषु
 
Sing.
Dual
Plu.
Nomin.
वैणुकः
वैणुकौ
वैणुकाः
Vocative
वैणुक
वैणुकौ
वैणुकाः
Accus.
वैणुकम्
वैणुकौ
वैणुकान्
Instrum.
वैणुकेन
वैणुकाभ्याम्
वैणुकैः
Dative
वैणुकाय
वैणुकाभ्याम्
वैणुकेभ्यः
Ablative
वैणुकात् / वैणुकाद्
वैणुकाभ्याम्
वैणुकेभ्यः
Genitive
वैणुकस्य
वैणुकयोः
वैणुकानाम्
Locative
वैणुके
वैणुकयोः
वैणुकेषु


Others