Declension of वैणिक
(Masculine)
Singular
Dual
Plural
Nominative
वैणिकः
वैणिकौ
वैणिकाः
Vocative
वैणिक
वैणिकौ
वैणिकाः
Accusative
वैणिकम्
वैणिकौ
वैणिकान्
Instrumental
वैणिकेन
वैणिकाभ्याम्
वैणिकैः
Dative
वैणिकाय
वैणिकाभ्याम्
वैणिकेभ्यः
Ablative
वैणिकात् / वैणिकाद्
वैणिकाभ्याम्
वैणिकेभ्यः
Genitive
वैणिकस्य
वैणिकयोः
वैणिकानाम्
Locative
वैणिके
वैणिकयोः
वैणिकेषु
Sing.
Dual
Plu.
Nomin.
वैणिकः
वैणिकौ
वैणिकाः
Vocative
वैणिक
वैणिकौ
वैणिकाः
Accus.
वैणिकम्
वैणिकौ
वैणिकान्
Instrum.
वैणिकेन
वैणिकाभ्याम्
वैणिकैः
Dative
वैणिकाय
वैणिकाभ्याम्
वैणिकेभ्यः
Ablative
वैणिकात् / वैणिकाद्
वैणिकाभ्याम्
वैणिकेभ्यः
Genitive
वैणिकस्य
वैणिकयोः
वैणिकानाम्
Locative
वैणिके
वैणिकयोः
वैणिकेषु