वैणिक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैणिकः
वैणिकौ
वैणिकाः
సంబోధన
वैणिक
वैणिकौ
वैणिकाः
ద్వితీయా
वैणिकम्
वैणिकौ
वैणिकान्
తృతీయా
वैणिकेन
वैणिकाभ्याम्
वैणिकैः
చతుర్థీ
वैणिकाय
वैणिकाभ्याम्
वैणिकेभ्यः
పంచమీ
वैणिकात् / वैणिकाद्
वैणिकाभ्याम्
वैणिकेभ्यः
షష్ఠీ
वैणिकस्य
वैणिकयोः
वैणिकानाम्
సప్తమీ
वैणिके
वैणिकयोः
वैणिकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैणिकः
वैणिकौ
वैणिकाः
సంబోధన
वैणिक
वैणिकौ
वैणिकाः
ద్వితీయా
वैणिकम्
वैणिकौ
वैणिकान्
తృతీయా
वैणिकेन
वैणिकाभ्याम्
वैणिकैः
చతుర్థీ
वैणिकाय
वैणिकाभ्याम्
वैणिकेभ्यः
పంచమీ
वैणिकात् / वैणिकाद्
वैणिकाभ्याम्
वैणिकेभ्यः
షష్ఠీ
वैणिकस्य
वैणिकयोः
वैणिकानाम्
సప్తమీ
वैणिके
वैणिकयोः
वैणिकेषु