वैणव శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैणवः
वैणवौ
वैणवाः
సంబోధన
वैणव
वैणवौ
वैणवाः
ద్వితీయా
वैणवम्
वैणवौ
वैणवान्
తృతీయా
वैणवेन
वैणवाभ्याम्
वैणवैः
చతుర్థీ
वैणवाय
वैणवाभ्याम्
वैणवेभ्यः
పంచమీ
वैणवात् / वैणवाद्
वैणवाभ्याम्
वैणवेभ्यः
షష్ఠీ
वैणवस्य
वैणवयोः
वैणवानाम्
సప్తమీ
वैणवे
वैणवयोः
वैणवेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैणवः
वैणवौ
वैणवाः
సంబోధన
वैणव
वैणवौ
वैणवाः
ద్వితీయా
वैणवम्
वैणवौ
वैणवान्
తృతీయా
वैणवेन
वैणवाभ्याम्
वैणवैः
చతుర్థీ
वैणवाय
वैणवाभ्याम्
वैणवेभ्यः
పంచమీ
वैणवात् / वैणवाद्
वैणवाभ्याम्
वैणवेभ्यः
షష్ఠీ
वैणवस्य
वैणवयोः
वैणवानाम्
సప్తమీ
वैणवे
वैणवयोः
वैणवेषु


ఇతరులు