वैडूर्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैडूर्यः
वैडूर्यौ
वैडूर्याः
సంబోధన
वैडूर्य
वैडूर्यौ
वैडूर्याः
ద్వితీయా
वैडूर्यम्
वैडूर्यौ
वैडूर्यान्
తృతీయా
वैडूर्येण
वैडूर्याभ्याम्
वैडूर्यैः
చతుర్థీ
वैडूर्याय
वैडूर्याभ्याम्
वैडूर्येभ्यः
పంచమీ
वैडूर्यात् / वैडूर्याद्
वैडूर्याभ्याम्
वैडूर्येभ्यः
షష్ఠీ
वैडूर्यस्य
वैडूर्ययोः
वैडूर्याणाम्
సప్తమీ
वैडूर्ये
वैडूर्ययोः
वैडूर्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैडूर्यः
वैडूर्यौ
वैडूर्याः
సంబోధన
वैडूर्य
वैडूर्यौ
वैडूर्याः
ద్వితీయా
वैडूर्यम्
वैडूर्यौ
वैडूर्यान्
తృతీయా
वैडूर्येण
वैडूर्याभ्याम्
वैडूर्यैः
చతుర్థీ
वैडूर्याय
वैडूर्याभ्याम्
वैडूर्येभ्यः
పంచమీ
वैडूर्यात् / वैडूर्याद्
वैडूर्याभ्याम्
वैडूर्येभ्यः
షష్ఠీ
वैडूर्यस्य
वैडूर्ययोः
वैडूर्याणाम्
సప్తమీ
वैडूर्ये
वैडूर्ययोः
वैडूर्येषु


ఇతరులు