वैटक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैटकः
वैटकौ
वैटकाः
సంబోధన
वैटक
वैटकौ
वैटकाः
ద్వితీయా
वैटकम्
वैटकौ
वैटकान्
తృతీయా
वैटकेन
वैटकाभ्याम्
वैटकैः
చతుర్థీ
वैटकाय
वैटकाभ्याम्
वैटकेभ्यः
పంచమీ
वैटकात् / वैटकाद्
वैटकाभ्याम्
वैटकेभ्यः
షష్ఠీ
वैटकस्य
वैटकयोः
वैटकानाम्
సప్తమీ
वैटके
वैटकयोः
वैटकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैटकः
वैटकौ
वैटकाः
సంబోధన
वैटक
वैटकौ
वैटकाः
ద్వితీయా
वैटकम्
वैटकौ
वैटकान्
తృతీయా
वैटकेन
वैटकाभ्याम्
वैटकैः
చతుర్థీ
वैटकाय
वैटकाभ्याम्
वैटकेभ्यः
పంచమీ
वैटकात् / वैटकाद्
वैटकाभ्याम्
वैटकेभ्यः
షష్ఠీ
वैटकस्य
वैटकयोः
वैटकानाम्
సప్తమీ
वैटके
वैटकयोः
वैटकेषु