वैजापक శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैजापकम्
वैजापके
वैजापकानि
సంబోధన
वैजापक
वैजापके
वैजापकानि
ద్వితీయా
वैजापकम्
वैजापके
वैजापकानि
తృతీయా
वैजापकेन
वैजापकाभ्याम्
वैजापकैः
చతుర్థీ
वैजापकाय
वैजापकाभ्याम्
वैजापकेभ्यः
పంచమీ
वैजापकात् / वैजापकाद्
वैजापकाभ्याम्
वैजापकेभ्यः
షష్ఠీ
वैजापकस्य
वैजापकयोः
वैजापकानाम्
సప్తమీ
वैजापके
वैजापकयोः
वैजापकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैजापकम्
वैजापके
वैजापकानि
సంబోధన
वैजापक
वैजापके
वैजापकानि
ద్వితీయా
वैजापकम्
वैजापके
वैजापकानि
తృతీయా
वैजापकेन
वैजापकाभ्याम्
वैजापकैः
చతుర్థీ
वैजापकाय
वैजापकाभ्याम्
वैजापकेभ्यः
పంచమీ
वैजापकात् / वैजापकाद्
वैजापकाभ्याम्
वैजापकेभ्यः
షష్ఠీ
वैजापकस्य
वैजापकयोः
वैजापकानाम्
సప్తమీ
वैजापके
वैजापकयोः
वैजापकेषु
ఇతరులు