Declension of वैग्रेय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैग्रेयः
वैग्रेयौ
वैग्रेयाः
Vocative
वैग्रेय
वैग्रेयौ
वैग्रेयाः
Accusative
वैग्रेयम्
वैग्रेयौ
वैग्रेयान्
Instrumental
वैग्रेयेण
वैग्रेयाभ्याम्
वैग्रेयैः
Dative
वैग्रेयाय
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
Ablative
वैग्रेयात् / वैग्रेयाद्
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
Genitive
वैग्रेयस्य
वैग्रेययोः
वैग्रेयाणाम्
Locative
वैग्रेये
वैग्रेययोः
वैग्रेयेषु
 
Sing.
Dual
Plu.
Nomin.
वैग्रेयः
वैग्रेयौ
वैग्रेयाः
Vocative
वैग्रेय
वैग्रेयौ
वैग्रेयाः
Accus.
वैग्रेयम्
वैग्रेयौ
वैग्रेयान्
Instrum.
वैग्रेयेण
वैग्रेयाभ्याम्
वैग्रेयैः
Dative
वैग्रेयाय
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
Ablative
वैग्रेयात् / वैग्रेयाद्
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
Genitive
वैग्रेयस्य
वैग्रेययोः
वैग्रेयाणाम्
Locative
वैग्रेये
वैग्रेययोः
वैग्रेयेषु