वैग्रेय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैग्रेयः
वैग्रेयौ
वैग्रेयाः
సంబోధన
वैग्रेय
वैग्रेयौ
वैग्रेयाः
ద్వితీయా
वैग्रेयम्
वैग्रेयौ
वैग्रेयान्
తృతీయా
वैग्रेयेण
वैग्रेयाभ्याम्
वैग्रेयैः
చతుర్థీ
वैग्रेयाय
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
పంచమీ
वैग्रेयात् / वैग्रेयाद्
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
షష్ఠీ
वैग्रेयस्य
वैग्रेययोः
वैग्रेयाणाम्
సప్తమీ
वैग्रेये
वैग्रेययोः
वैग्रेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैग्रेयः
वैग्रेयौ
वैग्रेयाः
సంబోధన
वैग्रेय
वैग्रेयौ
वैग्रेयाः
ద్వితీయా
वैग्रेयम्
वैग्रेयौ
वैग्रेयान्
తృతీయా
वैग्रेयेण
वैग्रेयाभ्याम्
वैग्रेयैः
చతుర్థీ
वैग्रेयाय
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
పంచమీ
वैग्रेयात् / वैग्रेयाद्
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
షష్ఠీ
वैग्रेयस्य
वैग्रेययोः
वैग्रेयाणाम्
సప్తమీ
वैग्रेये
वैग्रेययोः
वैग्रेयेषु