वैकुण्ठ శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैकुण्ठः
वैकुण्ठौ
वैकुण्ठाः
సంబోధన
वैकुण्ठ
वैकुण्ठौ
वैकुण्ठाः
ద్వితీయా
वैकुण्ठम्
वैकुण्ठौ
वैकुण्ठान्
తృతీయా
वैकुण्ठेन
वैकुण्ठाभ्याम्
वैकुण्ठैः
చతుర్థీ
वैकुण्ठाय
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
పంచమీ
वैकुण्ठात् / वैकुण्ठाद्
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
షష్ఠీ
वैकुण्ठस्य
वैकुण्ठयोः
वैकुण्ठानाम्
సప్తమీ
वैकुण्ठे
वैकुण्ठयोः
वैकुण्ठेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैकुण्ठः
वैकुण्ठौ
वैकुण्ठाः
సంబోధన
वैकुण्ठ
वैकुण्ठौ
वैकुण्ठाः
ద్వితీయా
वैकुण्ठम्
वैकुण्ठौ
वैकुण्ठान्
తృతీయా
वैकुण्ठेन
वैकुण्ठाभ्याम्
वैकुण्ठैः
చతుర్థీ
वैकुण्ठाय
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
పంచమీ
वैकुण्ठात् / वैकुण्ठाद्
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
షష్ఠీ
वैकुण्ठस्य
वैकुण्ठयोः
वैकुण्ठानाम्
సప్తమీ
वैकुण्ठे
वैकुण्ठयोः
वैकुण्ठेषु
ఇతరులు