Declension of वैकर
(Masculine)
Singular
Dual
Plural
Nominative
वैकरः
वैकरौ
वैकराः
Vocative
वैकर
वैकरौ
वैकराः
Accusative
वैकरम्
वैकरौ
वैकरान्
Instrumental
वैकरेण
वैकराभ्याम्
वैकरैः
Dative
वैकराय
वैकराभ्याम्
वैकरेभ्यः
Ablative
वैकरात् / वैकराद्
वैकराभ्याम्
वैकरेभ्यः
Genitive
वैकरस्य
वैकरयोः
वैकराणाम्
Locative
वैकरे
वैकरयोः
वैकरेषु
Sing.
Dual
Plu.
Nomin.
वैकरः
वैकरौ
वैकराः
Vocative
वैकर
वैकरौ
वैकराः
Accus.
वैकरम्
वैकरौ
वैकरान्
Instrum.
वैकरेण
वैकराभ्याम्
वैकरैः
Dative
वैकराय
वैकराभ्याम्
वैकरेभ्यः
Ablative
वैकरात् / वैकराद्
वैकराभ्याम्
वैकरेभ्यः
Genitive
वैकरस्य
वैकरयोः
वैकराणाम्
Locative
वैकरे
वैकरयोः
वैकरेषु
Others