Declension of वैकर्य
(Masculine)
Singular
Dual
Plural
Nominative
वैकर्यः
वैकर्यौ
वैकर्याः
Vocative
वैकर्य
वैकर्यौ
वैकर्याः
Accusative
वैकर्यम्
वैकर्यौ
वैकर्यान्
Instrumental
वैकर्येण
वैकर्याभ्याम्
वैकर्यैः
Dative
वैकर्याय
वैकर्याभ्याम्
वैकर्येभ्यः
Ablative
वैकर्यात् / वैकर्याद्
वैकर्याभ्याम्
वैकर्येभ्यः
Genitive
वैकर्यस्य
वैकर्ययोः
वैकर्याणाम्
Locative
वैकर्ये
वैकर्ययोः
वैकर्येषु
Sing.
Dual
Plu.
Nomin.
वैकर्यः
वैकर्यौ
वैकर्याः
Vocative
वैकर्य
वैकर्यौ
वैकर्याः
Accus.
वैकर्यम्
वैकर्यौ
वैकर्यान्
Instrum.
वैकर्येण
वैकर्याभ्याम्
वैकर्यैः
Dative
वैकर्याय
वैकर्याभ्याम्
वैकर्येभ्यः
Ablative
वैकर्यात् / वैकर्याद्
वैकर्याभ्याम्
वैकर्येभ्यः
Genitive
वैकर्यस्य
वैकर्ययोः
वैकर्याणाम्
Locative
वैकर्ये
वैकर्ययोः
वैकर्येषु