Declension of वैकर्ण

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैकर्णः
वैकर्णौ
वैकर्णाः
Vocative
वैकर्ण
वैकर्णौ
वैकर्णाः
Accusative
वैकर्णम्
वैकर्णौ
वैकर्णान्
Instrumental
वैकर्णेन
वैकर्णाभ्याम्
वैकर्णैः
Dative
वैकर्णाय
वैकर्णाभ्याम्
वैकर्णेभ्यः
Ablative
वैकर्णात् / वैकर्णाद्
वैकर्णाभ्याम्
वैकर्णेभ्यः
Genitive
वैकर्णस्य
वैकर्णयोः
वैकर्णानाम्
Locative
वैकर्णे
वैकर्णयोः
वैकर्णेषु
 
Sing.
Dual
Plu.
Nomin.
वैकर्णः
वैकर्णौ
वैकर्णाः
Vocative
वैकर्ण
वैकर्णौ
वैकर्णाः
Accus.
वैकर्णम्
वैकर्णौ
वैकर्णान्
Instrum.
वैकर्णेन
वैकर्णाभ्याम्
वैकर्णैः
Dative
वैकर्णाय
वैकर्णाभ्याम्
वैकर्णेभ्यः
Ablative
वैकर्णात् / वैकर्णाद्
वैकर्णाभ्याम्
वैकर्णेभ्यः
Genitive
वैकर्णस्य
वैकर्णयोः
वैकर्णानाम्
Locative
वैकर्णे
वैकर्णयोः
वैकर्णेषु