वैकर्णेय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
సంబోధన
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
ద్వితీయా
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
తృతీయా
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
చతుర్థీ
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
పంచమీ
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
షష్ఠీ
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
సప్తమీ
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
సంబోధన
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
ద్వితీయా
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
తృతీయా
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
చతుర్థీ
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
పంచమీ
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
షష్ఠీ
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
సప్తమీ
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु