Declension of वैकथिक
(Masculine)
Singular
Dual
Plural
Nominative
वैकथिकः
वैकथिकौ
वैकथिकाः
Vocative
वैकथिक
वैकथिकौ
वैकथिकाः
Accusative
वैकथिकम्
वैकथिकौ
वैकथिकान्
Instrumental
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
Dative
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
Ablative
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
Genitive
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
Locative
वैकथिके
वैकथिकयोः
वैकथिकेषु
Sing.
Dual
Plu.
Nomin.
वैकथिकः
वैकथिकौ
वैकथिकाः
Vocative
वैकथिक
वैकथिकौ
वैकथिकाः
Accus.
वैकथिकम्
वैकथिकौ
वैकथिकान्
Instrum.
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
Dative
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
Ablative
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
Genitive
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
Locative
वैकथिके
वैकथिकयोः
वैकथिकेषु
Others