वैकङ्कत శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैकङ्कतः
वैकङ्कतौ
वैकङ्कताः
సంబోధన
वैकङ्कत
वैकङ्कतौ
वैकङ्कताः
ద్వితీయా
वैकङ्कतम्
वैकङ्कतौ
वैकङ्कतान्
తృతీయా
वैकङ्कतेन
वैकङ्कताभ्याम्
वैकङ्कतैः
చతుర్థీ
वैकङ्कताय
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
పంచమీ
वैकङ्कतात् / वैकङ्कताद्
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
షష్ఠీ
वैकङ्कतस्य
वैकङ्कतयोः
वैकङ्कतानाम्
సప్తమీ
वैकङ्कते
वैकङ्कतयोः
वैकङ्कतेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैकङ्कतः
वैकङ्कतौ
वैकङ्कताः
సంబోధన
वैकङ्कत
वैकङ्कतौ
वैकङ्कताः
ద్వితీయా
वैकङ्कतम्
वैकङ्कतौ
वैकङ्कतान्
తృతీయా
वैकङ्कतेन
वैकङ्कताभ्याम्
वैकङ्कतैः
చతుర్థీ
वैकङ्कताय
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
పంచమీ
वैकङ्कतात् / वैकङ्कताद्
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
షష్ఠీ
वैकङ्कतस्य
वैकङ्कतयोः
वैकङ्कतानाम्
సప్తమీ
वैकङ्कते
वैकङ्कतयोः
वैकङ्कतेषु
ఇతరులు