Declension of वैकंसेय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैकंसेयः
वैकंसेयौ
वैकंसेयाः
Vocative
वैकंसेय
वैकंसेयौ
वैकंसेयाः
Accusative
वैकंसेयम्
वैकंसेयौ
वैकंसेयान्
Instrumental
वैकंसेयेन
वैकंसेयाभ्याम्
वैकंसेयैः
Dative
वैकंसेयाय
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
Ablative
वैकंसेयात् / वैकंसेयाद्
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
Genitive
वैकंसेयस्य
वैकंसेययोः
वैकंसेयानाम्
Locative
वैकंसेये
वैकंसेययोः
वैकंसेयेषु
 
Sing.
Dual
Plu.
Nomin.
वैकंसेयः
वैकंसेयौ
वैकंसेयाः
Vocative
वैकंसेय
वैकंसेयौ
वैकंसेयाः
Accus.
वैकंसेयम्
वैकंसेयौ
वैकंसेयान्
Instrum.
वैकंसेयेन
वैकंसेयाभ्याम्
वैकंसेयैः
Dative
वैकंसेयाय
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
Ablative
वैकंसेयात् / वैकंसेयाद्
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
Genitive
वैकंसेयस्य
वैकंसेययोः
वैकंसेयानाम्
Locative
वैकंसेये
वैकंसेययोः
वैकंसेयेषु