Declension of वैंशतिक
(Masculine)
Singular
Dual
Plural
Nominative
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
Vocative
वैंशतिक
वैंशतिकौ
वैंशतिकाः
Accusative
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
Instrumental
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
Dative
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
Ablative
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
Genitive
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
Locative
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
Sing.
Dual
Plu.
Nomin.
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
Vocative
वैंशतिक
वैंशतिकौ
वैंशतिकाः
Accus.
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
Instrum.
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
Dative
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
Ablative
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
Genitive
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
Locative
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
Others