वैंशतिक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
సంబోధన
वैंशतिक
वैंशतिकौ
वैंशतिकाः
ద్వితీయా
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
తృతీయా
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
చతుర్థీ
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
పంచమీ
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
షష్ఠీ
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
సప్తమీ
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
సంబోధన
वैंशतिक
वैंशतिकौ
वैंशतिकाः
ద్వితీయా
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
తృతీయా
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
చతుర్థీ
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
పంచమీ
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
షష్ఠీ
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
సప్తమీ
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु


ఇతరులు