Declension of वेह्ल
(Masculine)
Singular
Dual
Plural
Nominative
वेह्लः
वेह्लौ
वेह्लाः
Vocative
वेह्ल
वेह्लौ
वेह्लाः
Accusative
वेह्लम्
वेह्लौ
वेह्लान्
Instrumental
वेह्लेन
वेह्लाभ्याम्
वेह्लैः
Dative
वेह्लाय
वेह्लाभ्याम्
वेह्लेभ्यः
Ablative
वेह्लात् / वेह्लाद्
वेह्लाभ्याम्
वेह्लेभ्यः
Genitive
वेह्लस्य
वेह्लयोः
वेह्लानाम्
Locative
वेह्ले
वेह्लयोः
वेह्लेषु
Sing.
Dual
Plu.
Nomin.
वेह्लः
वेह्लौ
वेह्लाः
Vocative
वेह्ल
वेह्लौ
वेह्लाः
Accus.
वेह्लम्
वेह्लौ
वेह्लान्
Instrum.
वेह्लेन
वेह्लाभ्याम्
वेह्लैः
Dative
वेह्लाय
वेह्लाभ्याम्
वेह्लेभ्यः
Ablative
वेह्लात् / वेह्लाद्
वेह्लाभ्याम्
वेह्लेभ्यः
Genitive
वेह्लस्य
वेह्लयोः
वेह्लानाम्
Locative
वेह्ले
वेह्लयोः
वेह्लेषु
Others