वेह्लितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेह्लितव्यः
वेह्लितव्यौ
वेह्लितव्याः
సంబోధన
वेह्लितव्य
वेह्लितव्यौ
वेह्लितव्याः
ద్వితీయా
वेह्लितव्यम्
वेह्लितव्यौ
वेह्लितव्यान्
తృతీయా
वेह्लितव्येन
वेह्लितव्याभ्याम्
वेह्लितव्यैः
చతుర్థీ
वेह्लितव्याय
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
పంచమీ
वेह्लितव्यात् / वेह्लितव्याद्
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
షష్ఠీ
वेह्लितव्यस्य
वेह्लितव्ययोः
वेह्लितव्यानाम्
సప్తమీ
वेह्लितव्ये
वेह्लितव्ययोः
वेह्लितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेह्लितव्यः
वेह्लितव्यौ
वेह्लितव्याः
సంబోధన
वेह्लितव्य
वेह्लितव्यौ
वेह्लितव्याः
ద్వితీయా
वेह्लितव्यम्
वेह्लितव्यौ
वेह्लितव्यान्
తృతీయా
वेह्लितव्येन
वेह्लितव्याभ्याम्
वेह्लितव्यैः
చతుర్థీ
वेह्लितव्याय
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
పంచమీ
वेह्लितव्यात् / वेह्लितव्याद्
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
షష్ఠీ
वेह्लितव्यस्य
वेह्लितव्ययोः
वेह्लितव्यानाम्
సప్తమీ
वेह्लितव्ये
वेह्लितव्ययोः
वेह्लितव्येषु


ఇతరులు