वेह्लनीय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेह्लनीयः
वेह्लनीयौ
वेह्लनीयाः
సంబోధన
वेह्लनीय
वेह्लनीयौ
वेह्लनीयाः
ద్వితీయా
वेह्लनीयम्
वेह्लनीयौ
वेह्लनीयान्
తృతీయా
वेह्लनीयेन
वेह्लनीयाभ्याम्
वेह्लनीयैः
చతుర్థీ
वेह्लनीयाय
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
పంచమీ
वेह्लनीयात् / वेह्लनीयाद्
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
షష్ఠీ
वेह्लनीयस्य
वेह्लनीययोः
वेह्लनीयानाम्
సప్తమీ
वेह्लनीये
वेह्लनीययोः
वेह्लनीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेह्लनीयः
वेह्लनीयौ
वेह्लनीयाः
సంబోధన
वेह्लनीय
वेह्लनीयौ
वेह्लनीयाः
ద్వితీయా
वेह्लनीयम्
वेह्लनीयौ
वेह्लनीयान्
తృతీయా
वेह्लनीयेन
वेह्लनीयाभ्याम्
वेह्लनीयैः
చతుర్థీ
वेह्लनीयाय
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
పంచమీ
वेह्लनीयात् / वेह्लनीयाद्
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
షష్ఠీ
वेह्लनीयस्य
वेह्लनीययोः
वेह्लनीयानाम्
సప్తమీ
वेह्लनीये
वेह्लनीययोः
वेह्लनीयेषु
ఇతరులు