Declension of वेस्य
(Masculine)
Singular
Dual
Plural
Nominative
वेस्यः
वेस्यौ
वेस्याः
Vocative
वेस्य
वेस्यौ
वेस्याः
Accusative
वेस्यम्
वेस्यौ
वेस्यान्
Instrumental
वेस्येन
वेस्याभ्याम्
वेस्यैः
Dative
वेस्याय
वेस्याभ्याम्
वेस्येभ्यः
Ablative
वेस्यात् / वेस्याद्
वेस्याभ्याम्
वेस्येभ्यः
Genitive
वेस्यस्य
वेस्ययोः
वेस्यानाम्
Locative
वेस्ये
वेस्ययोः
वेस्येषु
Sing.
Dual
Plu.
Nomin.
वेस्यः
वेस्यौ
वेस्याः
Vocative
वेस्य
वेस्यौ
वेस्याः
Accus.
वेस्यम्
वेस्यौ
वेस्यान्
Instrum.
वेस्येन
वेस्याभ्याम्
वेस्यैः
Dative
वेस्याय
वेस्याभ्याम्
वेस्येभ्यः
Ablative
वेस्यात् / वेस्याद्
वेस्याभ्याम्
वेस्येभ्यः
Genitive
वेस्यस्य
वेस्ययोः
वेस्यानाम्
Locative
वेस्ये
वेस्ययोः
वेस्येषु
Others