Declension of वेसित
(Masculine)
Singular
Dual
Plural
Nominative
वेसितः
वेसितौ
वेसिताः
Vocative
वेसित
वेसितौ
वेसिताः
Accusative
वेसितम्
वेसितौ
वेसितान्
Instrumental
वेसितेन
वेसिताभ्याम्
वेसितैः
Dative
वेसिताय
वेसिताभ्याम्
वेसितेभ्यः
Ablative
वेसितात् / वेसिताद्
वेसिताभ्याम्
वेसितेभ्यः
Genitive
वेसितस्य
वेसितयोः
वेसितानाम्
Locative
वेसिते
वेसितयोः
वेसितेषु
Sing.
Dual
Plu.
Nomin.
वेसितः
वेसितौ
वेसिताः
Vocative
वेसित
वेसितौ
वेसिताः
Accus.
वेसितम्
वेसितौ
वेसितान्
Instrum.
वेसितेन
वेसिताभ्याम्
वेसितैः
Dative
वेसिताय
वेसिताभ्याम्
वेसितेभ्यः
Ablative
वेसितात् / वेसिताद्
वेसिताभ्याम्
वेसितेभ्यः
Genitive
वेसितस्य
वेसितयोः
वेसितानाम्
Locative
वेसिते
वेसितयोः
वेसितेषु
Others