वेसित శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेसितः
वेसितौ
वेसिताः
సంబోధన
वेसित
वेसितौ
वेसिताः
ద్వితీయా
वेसितम्
वेसितौ
वेसितान्
తృతీయా
वेसितेन
वेसिताभ्याम्
वेसितैः
చతుర్థీ
वेसिताय
वेसिताभ्याम्
वेसितेभ्यः
పంచమీ
वेसितात् / वेसिताद्
वेसिताभ्याम्
वेसितेभ्यः
షష్ఠీ
वेसितस्य
वेसितयोः
वेसितानाम्
సప్తమీ
वेसिते
वेसितयोः
वेसितेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेसितः
वेसितौ
वेसिताः
సంబోధన
वेसित
वेसितौ
वेसिताः
ద్వితీయా
वेसितम्
वेसितौ
वेसितान्
తృతీయా
वेसितेन
वेसिताभ्याम्
वेसितैः
చతుర్థీ
वेसिताय
वेसिताभ्याम्
वेसितेभ्यः
పంచమీ
वेसितात् / वेसिताद्
वेसिताभ्याम्
वेसितेभ्यः
షష్ఠీ
वेसितस्य
वेसितयोः
वेसितानाम्
సప్తమీ
वेसिते
वेसितयोः
वेसितेषु
ఇతరులు