Declension of वेष
(Masculine)
Singular
Dual
Plural
Nominative
वेषः
वेषौ
वेषाः
Vocative
वेष
वेषौ
वेषाः
Accusative
वेषम्
वेषौ
वेषान्
Instrumental
वेषेण
वेषाभ्याम्
वेषैः
Dative
वेषाय
वेषाभ्याम्
वेषेभ्यः
Ablative
वेषात् / वेषाद्
वेषाभ्याम्
वेषेभ्यः
Genitive
वेषस्य
वेषयोः
वेषाणाम्
Locative
वेषे
वेषयोः
वेषेषु
Sing.
Dual
Plu.
Nomin.
वेषः
वेषौ
वेषाः
Vocative
वेष
वेषौ
वेषाः
Accus.
वेषम्
वेषौ
वेषान्
Instrum.
वेषेण
वेषाभ्याम्
वेषैः
Dative
वेषाय
वेषाभ्याम्
वेषेभ्यः
Ablative
वेषात् / वेषाद्
वेषाभ्याम्
वेषेभ्यः
Genitive
वेषस्य
वेषयोः
वेषाणाम्
Locative
वेषे
वेषयोः
वेषेषु