वेष శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेषः
वेषौ
वेषाः
సంబోధన
वेष
वेषौ
वेषाः
ద్వితీయా
वेषम्
वेषौ
वेषान्
తృతీయా
वेषेण
वेषाभ्याम्
वेषैः
చతుర్థీ
वेषाय
वेषाभ्याम्
वेषेभ्यः
పంచమీ
वेषात् / वेषाद्
वेषाभ्याम्
वेषेभ्यः
షష్ఠీ
वेषस्य
वेषयोः
वेषाणाम्
సప్తమీ
वेषे
वेषयोः
वेषेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेषः
वेषौ
वेषाः
సంబోధన
वेष
वेषौ
वेषाः
ద్వితీయా
वेषम्
वेषौ
वेषान्
తృతీయా
वेषेण
वेषाभ्याम्
वेषैः
చతుర్థీ
वेषाय
वेषाभ्याम्
वेषेभ्यः
పంచమీ
वेषात् / वेषाद्
वेषाभ्याम्
वेषेभ्यः
షష్ఠీ
वेषस्य
वेषयोः
वेषाणाम्
సప్తమీ
वेषे
वेषयोः
वेषेषु