Declension of वेष्य
(Masculine)
Singular
Dual
Plural
Nominative
वेष्यः
वेष्यौ
वेष्याः
Vocative
वेष्य
वेष्यौ
वेष्याः
Accusative
वेष्यम्
वेष्यौ
वेष्यान्
Instrumental
वेष्येण
वेष्याभ्याम्
वेष्यैः
Dative
वेष्याय
वेष्याभ्याम्
वेष्येभ्यः
Ablative
वेष्यात् / वेष्याद्
वेष्याभ्याम्
वेष्येभ्यः
Genitive
वेष्यस्य
वेष्ययोः
वेष्याणाम्
Locative
वेष्ये
वेष्ययोः
वेष्येषु
Sing.
Dual
Plu.
Nomin.
वेष्यः
वेष्यौ
वेष्याः
Vocative
वेष्य
वेष्यौ
वेष्याः
Accus.
वेष्यम्
वेष्यौ
वेष्यान्
Instrum.
वेष्येण
वेष्याभ्याम्
वेष्यैः
Dative
वेष्याय
वेष्याभ्याम्
वेष्येभ्यः
Ablative
वेष्यात् / वेष्याद्
वेष्याभ्याम्
वेष्येभ्यः
Genitive
वेष्यस्य
वेष्ययोः
वेष्याणाम्
Locative
वेष्ये
वेष्ययोः
वेष्येषु
Others