Declension of वेष्ट

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेष्टः
वेष्टौ
वेष्टाः
Vocative
वेष्ट
वेष्टौ
वेष्टाः
Accusative
वेष्टम्
वेष्टौ
वेष्टान्
Instrumental
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
Dative
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
Ablative
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
Genitive
वेष्टस्य
वेष्टयोः
वेष्टानाम्
Locative
वेष्टे
वेष्टयोः
वेष्टेषु
 
Sing.
Dual
Plu.
Nomin.
वेष्टः
वेष्टौ
वेष्टाः
Vocative
वेष्ट
वेष्टौ
वेष्टाः
Accus.
वेष्टम्
वेष्टौ
वेष्टान्
Instrum.
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
Dative
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
Ablative
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
Genitive
वेष्टस्य
वेष्टयोः
वेष्टानाम्
Locative
वेष्टे
वेष्टयोः
वेष्टेषु


Others