वेष्ट శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेष्टः
वेष्टौ
वेष्टाः
సంబోధన
वेष्ट
वेष्टौ
वेष्टाः
ద్వితీయా
वेष्टम्
वेष्टौ
वेष्टान्
తృతీయా
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
చతుర్థీ
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
పంచమీ
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
షష్ఠీ
वेष्टस्य
वेष्टयोः
वेष्टानाम्
సప్తమీ
वेष्टे
वेष्टयोः
वेष्टेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेष्टः
वेष्टौ
वेष्टाः
సంబోధన
वेष्ट
वेष्टौ
वेष्टाः
ద్వితీయా
वेष्टम्
वेष्टौ
वेष्टान्
తృతీయా
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
చతుర్థీ
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
పంచమీ
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
షష్ఠీ
वेष्टस्य
वेष्टयोः
वेष्टानाम्
సప్తమీ
वेष्टे
वेष्टयोः
वेष्टेषु


ఇతరులు