Declension of वेष्ट्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेष्ट्यः
वेष्ट्यौ
वेष्ट्याः
Vocative
वेष्ट्य
वेष्ट्यौ
वेष्ट्याः
Accusative
वेष्ट्यम्
वेष्ट्यौ
वेष्ट्यान्
Instrumental
वेष्ट्येन
वेष्ट्याभ्याम्
वेष्ट्यैः
Dative
वेष्ट्याय
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
Ablative
वेष्ट्यात् / वेष्ट्याद्
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
Genitive
वेष्ट्यस्य
वेष्ट्ययोः
वेष्ट्यानाम्
Locative
वेष्ट्ये
वेष्ट्ययोः
वेष्ट्येषु
 
Sing.
Dual
Plu.
Nomin.
वेष्ट्यः
वेष्ट्यौ
वेष्ट्याः
Vocative
वेष्ट्य
वेष्ट्यौ
वेष्ट्याः
Accus.
वेष्ट्यम्
वेष्ट्यौ
वेष्ट्यान्
Instrum.
वेष्ट्येन
वेष्ट्याभ्याम्
वेष्ट्यैः
Dative
वेष्ट्याय
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
Ablative
वेष्ट्यात् / वेष्ट्याद्
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
Genitive
वेष्ट्यस्य
वेष्ट्ययोः
वेष्ट्यानाम्
Locative
वेष्ट्ये
वेष्ट्ययोः
वेष्ट्येषु


Others