वेष्ट्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेष्ट्यः
वेष्ट्यौ
वेष्ट्याः
సంబోధన
वेष्ट्य
वेष्ट्यौ
वेष्ट्याः
ద్వితీయా
वेष्ट्यम्
वेष्ट्यौ
वेष्ट्यान्
తృతీయా
वेष्ट्येन
वेष्ट्याभ्याम्
वेष्ट्यैः
చతుర్థీ
वेष्ट्याय
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
పంచమీ
वेष्ट्यात् / वेष्ट्याद्
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
షష్ఠీ
वेष्ट्यस्य
वेष्ट्ययोः
वेष्ट्यानाम्
సప్తమీ
वेष्ट्ये
वेष्ट्ययोः
वेष्ट्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेष्ट्यः
वेष्ट्यौ
वेष्ट्याः
సంబోధన
वेष्ट्य
वेष्ट्यौ
वेष्ट्याः
ద్వితీయా
वेष्ट्यम्
वेष्ट्यौ
वेष्ट्यान्
తృతీయా
वेष्ट्येन
वेष्ट्याभ्याम्
वेष्ट्यैः
చతుర్థీ
वेष्ट्याय
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
పంచమీ
वेष्ट्यात् / वेष्ट्याद्
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
షష్ఠీ
वेष्ट्यस्य
वेष्ट्ययोः
वेष्ट्यानाम्
సప్తమీ
वेष्ट्ये
वेष्ट्ययोः
वेष्ट्येषु


ఇతరులు