वेष्टित శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेष्टितः
वेष्टितौ
वेष्टिताः
సంబోధన
वेष्टित
वेष्टितौ
वेष्टिताः
ద్వితీయా
वेष्टितम्
वेष्टितौ
वेष्टितान्
తృతీయా
वेष्टितेन
वेष्टिताभ्याम्
वेष्टितैः
చతుర్థీ
वेष्टिताय
वेष्टिताभ्याम्
वेष्टितेभ्यः
పంచమీ
वेष्टितात् / वेष्टिताद्
वेष्टिताभ्याम्
वेष्टितेभ्यः
షష్ఠీ
वेष्टितस्य
वेष्टितयोः
वेष्टितानाम्
సప్తమీ
वेष्टिते
वेष्टितयोः
वेष्टितेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेष्टितः
वेष्टितौ
वेष्टिताः
సంబోధన
वेष्टित
वेष्टितौ
वेष्टिताः
ద్వితీయా
वेष्टितम्
वेष्टितौ
वेष्टितान्
తృతీయా
वेष्टितेन
वेष्टिताभ्याम्
वेष्टितैः
చతుర్థీ
वेष्टिताय
वेष्टिताभ्याम्
वेष्टितेभ्यः
పంచమీ
वेष्टितात् / वेष्टिताद्
वेष्टिताभ्याम्
वेष्टितेभ्यः
షష్ఠీ
वेष्टितस्य
वेष्टितयोः
वेष्टितानाम्
సప్తమీ
वेष्टिते
वेष्टितयोः
वेष्टितेषु
ఇతరులు