Declension of वेष्टव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेष्टव्यः
वेष्टव्यौ
वेष्टव्याः
Vocative
वेष्टव्य
वेष्टव्यौ
वेष्टव्याः
Accusative
वेष्टव्यम्
वेष्टव्यौ
वेष्टव्यान्
Instrumental
वेष्टव्येन
वेष्टव्याभ्याम्
वेष्टव्यैः
Dative
वेष्टव्याय
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
Ablative
वेष्टव्यात् / वेष्टव्याद्
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
Genitive
वेष्टव्यस्य
वेष्टव्ययोः
वेष्टव्यानाम्
Locative
वेष्टव्ये
वेष्टव्ययोः
वेष्टव्येषु
 
Sing.
Dual
Plu.
Nomin.
वेष्टव्यः
वेष्टव्यौ
वेष्टव्याः
Vocative
वेष्टव्य
वेष्टव्यौ
वेष्टव्याः
Accus.
वेष्टव्यम्
वेष्टव्यौ
वेष्टव्यान्
Instrum.
वेष्टव्येन
वेष्टव्याभ्याम्
वेष्टव्यैः
Dative
वेष्टव्याय
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
Ablative
वेष्टव्यात् / वेष्टव्याद्
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
Genitive
वेष्टव्यस्य
वेष्टव्ययोः
वेष्टव्यानाम्
Locative
वेष्टव्ये
वेष्टव्ययोः
वेष्टव्येषु


Others