वेष्टव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेष्टव्यः
वेष्टव्यौ
वेष्टव्याः
സംബോധന
वेष्टव्य
वेष्टव्यौ
वेष्टव्याः
ദ്വിതീയാ
वेष्टव्यम्
वेष्टव्यौ
वेष्टव्यान्
തൃതീയാ
वेष्टव्येन
वेष्टव्याभ्याम्
वेष्टव्यैः
ചതുർഥീ
वेष्टव्याय
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
പഞ്ചമീ
वेष्टव्यात् / वेष्टव्याद्
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
ഷഷ്ഠീ
वेष्टव्यस्य
वेष्टव्ययोः
वेष्टव्यानाम्
സപ്തമീ
वेष्टव्ये
वेष्टव्ययोः
वेष्टव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेष्टव्यः
वेष्टव्यौ
वेष्टव्याः
സംബോധന
वेष्टव्य
वेष्टव्यौ
वेष्टव्याः
ദ്വിതീയാ
वेष्टव्यम्
वेष्टव्यौ
वेष्टव्यान्
തൃതീയാ
वेष्टव्येन
वेष्टव्याभ्याम्
वेष्टव्यैः
ചതുർഥീ
वेष्टव्याय
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
പഞ്ചമീ
वेष्टव्यात् / वेष्टव्याद्
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
ഷഷ്ഠീ
वेष्टव्यस्य
वेष्टव्ययोः
वेष्टव्यानाम्
സപ്തമീ
वेष्टव्ये
वेष्टव्ययोः
वेष्टव्येषु
മറ്റുള്ളവ