वेष्टव्या ശബ്ദ രൂപ്
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेष्टव्या
वेष्टव्ये
वेष्टव्याः
സംബോധന
वेष्टव्ये
वेष्टव्ये
वेष्टव्याः
ദ്വിതീയാ
वेष्टव्याम्
वेष्टव्ये
वेष्टव्याः
തൃതീയാ
वेष्टव्यया
वेष्टव्याभ्याम्
वेष्टव्याभिः
ചതുർഥീ
वेष्टव्यायै
वेष्टव्याभ्याम्
वेष्टव्याभ्यः
പഞ്ചമീ
वेष्टव्यायाः
वेष्टव्याभ्याम्
वेष्टव्याभ्यः
ഷഷ്ഠീ
वेष्टव्यायाः
वेष्टव्ययोः
वेष्टव्यानाम्
സപ്തമീ
वेष्टव्यायाम्
वेष्टव्ययोः
वेष्टव्यासु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेष्टव्या
वेष्टव्ये
वेष्टव्याः
സംബോധന
वेष्टव्ये
वेष्टव्ये
वेष्टव्याः
ദ്വിതീയാ
वेष्टव्याम्
वेष्टव्ये
वेष्टव्याः
തൃതീയാ
वेष्टव्यया
वेष्टव्याभ्याम्
वेष्टव्याभिः
ചതുർഥീ
वेष्टव्यायै
वेष्टव्याभ्याम्
वेष्टव्याभ्यः
പഞ്ചമീ
वेष्टव्यायाः
वेष्टव्याभ्याम्
वेष्टव्याभ्यः
ഷഷ്ഠീ
वेष्टव्यायाः
वेष्टव्ययोः
वेष्टव्यानाम्
സപ്തമീ
वेष्टव्यायाम्
वेष्टव्ययोः
वेष्टव्यासु
മറ്റുള്ളവ