वेष्टव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेष्टव्यः
वेष्टव्यौ
वेष्टव्याः
సంబోధన
वेष्टव्य
वेष्टव्यौ
वेष्टव्याः
ద్వితీయా
वेष्टव्यम्
वेष्टव्यौ
वेष्टव्यान्
తృతీయా
वेष्टव्येन
वेष्टव्याभ्याम्
वेष्टव्यैः
చతుర్థీ
वेष्टव्याय
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
పంచమీ
वेष्टव्यात् / वेष्टव्याद्
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
షష్ఠీ
वेष्टव्यस्य
वेष्टव्ययोः
वेष्टव्यानाम्
సప్తమీ
वेष्टव्ये
वेष्टव्ययोः
वेष्टव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेष्टव्यः
वेष्टव्यौ
वेष्टव्याः
సంబోధన
वेष्टव्य
वेष्टव्यौ
वेष्टव्याः
ద్వితీయా
वेष्टव्यम्
वेष्टव्यौ
वेष्टव्यान्
తృతీయా
वेष्टव्येन
वेष्टव्याभ्याम्
वेष्टव्यैः
చతుర్థీ
वेष्टव्याय
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
పంచమీ
वेष्टव्यात् / वेष्टव्याद्
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
షష్ఠీ
वेष्टव्यस्य
वेष्टव्ययोः
वेष्टव्यानाम्
సప్తమీ
वेष्टव्ये
वेष्टव्ययोः
वेष्टव्येषु
ఇతరులు