वेष्टनीय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेष्टनीयः
वेष्टनीयौ
वेष्टनीयाः
సంబోధన
वेष्टनीय
वेष्टनीयौ
वेष्टनीयाः
ద్వితీయా
वेष्टनीयम्
वेष्टनीयौ
वेष्टनीयान्
తృతీయా
वेष्टनीयेन
वेष्टनीयाभ्याम्
वेष्टनीयैः
చతుర్థీ
वेष्टनीयाय
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
పంచమీ
वेष्टनीयात् / वेष्टनीयाद्
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
షష్ఠీ
वेष्टनीयस्य
वेष्टनीययोः
वेष्टनीयानाम्
సప్తమీ
वेष्टनीये
वेष्टनीययोः
वेष्टनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेष्टनीयः
वेष्टनीयौ
वेष्टनीयाः
సంబోధన
वेष्टनीय
वेष्टनीयौ
वेष्टनीयाः
ద్వితీయా
वेष्टनीयम्
वेष्टनीयौ
वेष्टनीयान्
తృతీయా
वेष्टनीयेन
वेष्टनीयाभ्याम्
वेष्टनीयैः
చతుర్థీ
वेष्टनीयाय
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
పంచమీ
वेष्टनीयात् / वेष्टनीयाद्
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
షష్ఠీ
वेष्टनीयस्य
वेष्टनीययोः
वेष्टनीयानाम्
సప్తమీ
वेष्टनीये
वेष्टनीययोः
वेष्टनीयेषु


ఇతరులు