वेष्टक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेष्टकः
वेष्टकौ
वेष्टकाः
సంబోధన
वेष्टक
वेष्टकौ
वेष्टकाः
ద్వితీయా
वेष्टकम्
वेष्टकौ
वेष्टकान्
తృతీయా
वेष्टकेन
वेष्टकाभ्याम्
वेष्टकैः
చతుర్థీ
वेष्टकाय
वेष्टकाभ्याम्
वेष्टकेभ्यः
పంచమీ
वेष्टकात् / वेष्टकाद्
वेष्टकाभ्याम्
वेष्टकेभ्यः
షష్ఠీ
वेष्टकस्य
वेष्टकयोः
वेष्टकानाम्
సప్తమీ
वेष्टके
वेष्टकयोः
वेष्टकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेष्टकः
वेष्टकौ
वेष्टकाः
సంబోధన
वेष्टक
वेष्टकौ
वेष्टकाः
ద్వితీయా
वेष्टकम्
वेष्टकौ
वेष्टकान्
తృతీయా
वेष्टकेन
वेष्टकाभ्याम्
वेष्टकैः
చతుర్థీ
वेष्टकाय
वेष्टकाभ्याम्
वेष्टकेभ्यः
పంచమీ
वेष्टकात् / वेष्टकाद्
वेष्टकाभ्याम्
वेष्टकेभ्यः
షష్ఠీ
वेष्टकस्य
वेष्टकयोः
वेष्टकानाम्
సప్తమీ
वेष्टके
वेष्टकयोः
वेष्टकेषु


ఇతరులు