Declension of वेषितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेषितव्यः
वेषितव्यौ
वेषितव्याः
Vocative
वेषितव्य
वेषितव्यौ
वेषितव्याः
Accusative
वेषितव्यम्
वेषितव्यौ
वेषितव्यान्
Instrumental
वेषितव्येन
वेषितव्याभ्याम्
वेषितव्यैः
Dative
वेषितव्याय
वेषितव्याभ्याम्
वेषितव्येभ्यः
Ablative
वेषितव्यात् / वेषितव्याद्
वेषितव्याभ्याम्
वेषितव्येभ्यः
Genitive
वेषितव्यस्य
वेषितव्ययोः
वेषितव्यानाम्
Locative
वेषितव्ये
वेषितव्ययोः
वेषितव्येषु
 
Sing.
Dual
Plu.
Nomin.
वेषितव्यः
वेषितव्यौ
वेषितव्याः
Vocative
वेषितव्य
वेषितव्यौ
वेषितव्याः
Accus.
वेषितव्यम्
वेषितव्यौ
वेषितव्यान्
Instrum.
वेषितव्येन
वेषितव्याभ्याम्
वेषितव्यैः
Dative
वेषितव्याय
वेषितव्याभ्याम्
वेषितव्येभ्यः
Ablative
वेषितव्यात् / वेषितव्याद्
वेषितव्याभ्याम्
वेषितव्येभ्यः
Genitive
वेषितव्यस्य
वेषितव्ययोः
वेषितव्यानाम्
Locative
वेषितव्ये
वेषितव्ययोः
वेषितव्येषु


Others