वेश శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेशः
वेशौ
वेशाः
సంబోధన
वेश
वेशौ
वेशाः
ద్వితీయా
वेशम्
वेशौ
वेशान्
తృతీయా
वेशेन
वेशाभ्याम्
वेशैः
చతుర్థీ
वेशाय
वेशाभ्याम्
वेशेभ्यः
పంచమీ
वेशात् / वेशाद्
वेशाभ्याम्
वेशेभ्यः
షష్ఠీ
वेशस्य
वेशयोः
वेशानाम्
సప్తమీ
वेशे
वेशयोः
वेशेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेशः
वेशौ
वेशाः
సంబోధన
वेश
वेशौ
वेशाः
ద్వితీయా
वेशम्
वेशौ
वेशान्
తృతీయా
वेशेन
वेशाभ्याम्
वेशैः
చతుర్థీ
वेशाय
वेशाभ्याम्
वेशेभ्यः
పంచమీ
वेशात् / वेशाद्
वेशाभ्याम्
वेशेभ्यः
షష్ఠీ
वेशस्य
वेशयोः
वेशानाम्
సప్తమీ
वेशे
वेशयोः
वेशेषु