Declension of वेश्य
(Masculine)
Singular
Dual
Plural
Nominative
वेश्यः
वेश्यौ
वेश्याः
Vocative
वेश्य
वेश्यौ
वेश्याः
Accusative
वेश्यम्
वेश्यौ
वेश्यान्
Instrumental
वेश्येन
वेश्याभ्याम्
वेश्यैः
Dative
वेश्याय
वेश्याभ्याम्
वेश्येभ्यः
Ablative
वेश्यात् / वेश्याद्
वेश्याभ्याम्
वेश्येभ्यः
Genitive
वेश्यस्य
वेश्ययोः
वेश्यानाम्
Locative
वेश्ये
वेश्ययोः
वेश्येषु
Sing.
Dual
Plu.
Nomin.
वेश्यः
वेश्यौ
वेश्याः
Vocative
वेश्य
वेश्यौ
वेश्याः
Accus.
वेश्यम्
वेश्यौ
वेश्यान्
Instrum.
वेश्येन
वेश्याभ्याम्
वेश्यैः
Dative
वेश्याय
वेश्याभ्याम्
वेश्येभ्यः
Ablative
वेश्यात् / वेश्याद्
वेश्याभ्याम्
वेश्येभ्यः
Genitive
वेश्यस्य
वेश्ययोः
वेश्यानाम्
Locative
वेश्ये
वेश्ययोः
वेश्येषु
Others