वेश्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेश्यः
वेश्यौ
वेश्याः
సంబోధన
वेश्य
वेश्यौ
वेश्याः
ద్వితీయా
वेश्यम्
वेश्यौ
वेश्यान्
తృతీయా
वेश्येन
वेश्याभ्याम्
वेश्यैः
చతుర్థీ
वेश्याय
वेश्याभ्याम्
वेश्येभ्यः
పంచమీ
वेश्यात् / वेश्याद्
वेश्याभ्याम्
वेश्येभ्यः
షష్ఠీ
वेश्यस्य
वेश्ययोः
वेश्यानाम्
సప్తమీ
वेश्ये
वेश्ययोः
वेश्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेश्यः
वेश्यौ
वेश्याः
సంబోధన
वेश्य
वेश्यौ
वेश्याः
ద్వితీయా
वेश्यम्
वेश्यौ
वेश्यान्
తృతీయా
वेश्येन
वेश्याभ्याम्
वेश्यैः
చతుర్థీ
वेश्याय
वेश्याभ्याम्
वेश्येभ्यः
పంచమీ
वेश्यात् / वेश्याद्
वेश्याभ्याम्
वेश्येभ्यः
షష్ఠీ
वेश्यस्य
वेश्ययोः
वेश्यानाम्
సప్తమీ
वेश्ये
वेश्ययोः
वेश्येषु


ఇతరులు