वेशन्त శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेशन्तः
वेशन्तौ
वेशन्ताः
సంబోధన
वेशन्त
वेशन्तौ
वेशन्ताः
ద్వితీయా
वेशन्तम्
वेशन्तौ
वेशन्तान्
తృతీయా
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
చతుర్థీ
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
పంచమీ
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
షష్ఠీ
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
సప్తమీ
वेशन्ते
वेशन्तयोः
वेशन्तेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेशन्तः
वेशन्तौ
वेशन्ताः
సంబోధన
वेशन्त
वेशन्तौ
वेशन्ताः
ద్వితీయా
वेशन्तम्
वेशन्तौ
वेशन्तान्
తృతీయా
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
చతుర్థీ
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
పంచమీ
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
షష్ఠీ
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
సప్తమీ
वेशन्ते
वेशन्तयोः
वेशन्तेषु