Declension of वेव्य
(Masculine)
Singular
Dual
Plural
Nominative
वेव्यः
वेव्यौ
वेव्याः
Vocative
वेव्य
वेव्यौ
वेव्याः
Accusative
वेव्यम्
वेव्यौ
वेव्यान्
Instrumental
वेव्येन
वेव्याभ्याम्
वेव्यैः
Dative
वेव्याय
वेव्याभ्याम्
वेव्येभ्यः
Ablative
वेव्यात् / वेव्याद्
वेव्याभ्याम्
वेव्येभ्यः
Genitive
वेव्यस्य
वेव्ययोः
वेव्यानाम्
Locative
वेव्ये
वेव्ययोः
वेव्येषु
Sing.
Dual
Plu.
Nomin.
वेव्यः
वेव्यौ
वेव्याः
Vocative
वेव्य
वेव्यौ
वेव्याः
Accus.
वेव्यम्
वेव्यौ
वेव्यान्
Instrum.
वेव्येन
वेव्याभ्याम्
वेव्यैः
Dative
वेव्याय
वेव्याभ्याम्
वेव्येभ्यः
Ablative
वेव्यात् / वेव्याद्
वेव्याभ्याम्
वेव्येभ्यः
Genitive
वेव्यस्य
वेव्ययोः
वेव्यानाम्
Locative
वेव्ये
वेव्ययोः
वेव्येषु
Others