वेविषाण శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेविषाणः
वेविषाणौ
वेविषाणाः
సంబోధన
वेविषाण
वेविषाणौ
वेविषाणाः
ద్వితీయా
वेविषाणम्
वेविषाणौ
वेविषाणान्
తృతీయా
वेविषाणेन
वेविषाणाभ्याम्
वेविषाणैः
చతుర్థీ
वेविषाणाय
वेविषाणाभ्याम्
वेविषाणेभ्यः
పంచమీ
वेविषाणात् / वेविषाणाद्
वेविषाणाभ्याम्
वेविषाणेभ्यः
షష్ఠీ
वेविषाणस्य
वेविषाणयोः
वेविषाणानाम्
సప్తమీ
वेविषाणे
वेविषाणयोः
वेविषाणेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेविषाणः
वेविषाणौ
वेविषाणाः
సంబోధన
वेविषाण
वेविषाणौ
वेविषाणाः
ద్వితీయా
वेविषाणम्
वेविषाणौ
वेविषाणान्
తృతీయా
वेविषाणेन
वेविषाणाभ्याम्
वेविषाणैः
చతుర్థీ
वेविषाणाय
वेविषाणाभ्याम्
वेविषाणेभ्यः
పంచమీ
वेविषाणात् / वेविषाणाद्
वेविषाणाभ्याम्
वेविषाणेभ्यः
షష్ఠీ
वेविषाणस्य
वेविषाणयोः
वेविषाणानाम्
సప్తమీ
वेविषाणे
वेविषाणयोः
वेविषाणेषु
ఇతరులు