Declension of वेवित
(Masculine)
Singular
Dual
Plural
Nominative
वेवितः
वेवितौ
वेविताः
Vocative
वेवित
वेवितौ
वेविताः
Accusative
वेवितम्
वेवितौ
वेवितान्
Instrumental
वेवितेन
वेविताभ्याम्
वेवितैः
Dative
वेविताय
वेविताभ्याम्
वेवितेभ्यः
Ablative
वेवितात् / वेविताद्
वेविताभ्याम्
वेवितेभ्यः
Genitive
वेवितस्य
वेवितयोः
वेवितानाम्
Locative
वेविते
वेवितयोः
वेवितेषु
Sing.
Dual
Plu.
Nomin.
वेवितः
वेवितौ
वेविताः
Vocative
वेवित
वेवितौ
वेविताः
Accus.
वेवितम्
वेवितौ
वेवितान्
Instrum.
वेवितेन
वेविताभ्याम्
वेवितैः
Dative
वेविताय
वेविताभ्याम्
वेवितेभ्यः
Ablative
वेवितात् / वेविताद्
वेविताभ्याम्
वेवितेभ्यः
Genitive
वेवितस्य
वेवितयोः
वेवितानाम्
Locative
वेविते
वेवितयोः
वेवितेषु
Others