वेवित శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेवितः
वेवितौ
वेविताः
సంబోధన
वेवित
वेवितौ
वेविताः
ద్వితీయా
वेवितम्
वेवितौ
वेवितान्
తృతీయా
वेवितेन
वेविताभ्याम्
वेवितैः
చతుర్థీ
वेविताय
वेविताभ्याम्
वेवितेभ्यः
పంచమీ
वेवितात् / वेविताद्
वेविताभ्याम्
वेवितेभ्यः
షష్ఠీ
वेवितस्य
वेवितयोः
वेवितानाम्
సప్తమీ
वेविते
वेवितयोः
वेवितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेवितः
वेवितौ
वेविताः
సంబోధన
वेवित
वेवितौ
वेविताः
ద్వితీయా
वेवितम्
वेवितौ
वेवितान्
తృతీయా
वेवितेन
वेविताभ्याम्
वेवितैः
చతుర్థీ
वेविताय
वेविताभ्याम्
वेवितेभ्यः
పంచమీ
वेवितात् / वेविताद्
वेविताभ्याम्
वेवितेभ्यः
షష్ఠీ
वेवितस्य
वेवितयोः
वेवितानाम्
సప్తమీ
वेविते
वेवितयोः
वेवितेषु


ఇతరులు