Declension of वेवितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेवितव्यः
वेवितव्यौ
वेवितव्याः
Vocative
वेवितव्य
वेवितव्यौ
वेवितव्याः
Accusative
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
Instrumental
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
Dative
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
Ablative
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
Genitive
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
Locative
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु
 
Sing.
Dual
Plu.
Nomin.
वेवितव्यः
वेवितव्यौ
वेवितव्याः
Vocative
वेवितव्य
वेवितव्यौ
वेवितव्याः
Accus.
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
Instrum.
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
Dative
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
Ablative
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
Genitive
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
Locative
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु


Others